Art, asked by nareshkumarnar37, 8 months ago

आम्
नहि
पाठं पठित्वा वदन्तु लिखन्तु च 'आम्' अथवा नहि
(iii) किं गर्त: घटस्य अध: आसीत्?
(iv) किं गर्त: घटस्थापनेन अभवत्?
(v) किं बालकः उपहासेन दुःखी आसीत्?
(vi) किं बालकः पठितुं न इच्छति स्म?
(vii) किं छात्रः परीक्षायाम् सफल: अभवत्?
viii) किम् अभ्यासः परमो गुरुः?​

Answers

Answered by MeghanaNannapaneni
4

Sorry I don't know hindi

Answered by mishalidrees08
1

Answer:

your answer is very good i appreciate it

Explanation:

Similar questions