India Languages, asked by soodarnav59, 6 months ago

आशास्ति त्वं तत्र सम्यक्तया २------- भविष्यसि। मित्रात्वं तु इदं ३----- एव यत् दशदिनानि पश्चात् अस्माकं ४------ प्रारम्भा: भविष्यन्ति। वयं सर्वाणि मित्राणि एषु ५--- दुर्गापूजाया: महापर्व द्रष्टुं ६---- नगरं गमिष्याम:।७----- अपि अस्माभिः सह चलाप्रिय मित्र! इयं यात्रा ८--- जीवने सदैव स्मरणीया भविष्यति।अत: तत्र गमनस्य कार्यक्रमं तु ९----| कृपया शीघ्रं पत्रोत्तरं प्रेषय। भवदीयं मित्रम्
मञ्जूषा - अवकाशेषु , कनिष्कः,स्वस्थः, कार्तिकेय, कोलकाता,करोतु,अस्माकम्,शरदवकाशाः, जानासि, त्वम्

Answers

Answered by jatinkaundal16
4
What is your question


Please mark as brilliant please please

Hope it will help you
Similar questions