Social Sciences, asked by adrikabardhan, 5 months ago

अभ्यास:
1.
आम्
चित्रं दृष्ट्वा लिखन्तु 'आम्' अथवा 'न'-
(i) किम् एते वीराः बालाः सन्ति?
(ii) किम् सर्वेषां हस्ते राष्ट्रध्वजः अस्ति?
(iii) किम् एते वीरबालाः अग्रे-अग्रे गच्छन्ति?
(iv) किम् अत्र पञ्च (5) बालाः सन्ति?
(v) किम् एते वीरबालाः प्रसन्नाः सन्ति?
(vi) किम् एतेषां दृष्टिः अग्रे अस्ति?
(vii) किम् एतेषां मनसि भयम् अस्ति?​

Answers

Answered by mg0348581
0

Answer:

हिंदी

Explanation:

व्हत् क़ुएस्तिओन् इस् हिन्दि

Answered by manishmandal814158
0

Answer:

(i) किम् एते वीराः बालाः सन्ति

Similar questions