Hindi, asked by srsingh20, 9 months ago

अभ्यास:
-
1. अधोलिखितेष वाक्येष स्थलपदेष प्रकति-प्रत्ययौ संयोज्य
(i) विद्यालयं गच्छन् बालकः मातरं नमति।
(ii) कक्षायां पठन्तः छात्राः कोलाहलं न कुर्युः ।
(iii) पुत्रं स्मृ + शतृ माता पत्रं लिखति।
(iv) उद्याने क्रीडन्त्यः कन्याः प्रसन्नाः भवन्ति।
(v) नृत्यं दृश् + शतृ जनाः करतलध्वनि कुर्वन्ति।
(vi) मार्गे चल् + शतृ बालकः इतस्ततः न पश्यति।
(vii) परिश्रमं कुर्वन्ती छात्रा सफलतां लभते।
(viii) गृहम् आ + गम् + शतृ कन्याः बसयानम् आरोहन्ति।
(ix) सुन्दरं चित्रं पश्यन्तौ बालौ प्रसन्नौ भवतः।
(x) बालिका नृत् + शतृ गीतं गायति।​

Answers

Answered by Aryan1130
3

Answer:

Here is your answer

1-Namati

2-Kuryu

3-Likit

4-Bhavanti

5-Kurbvinti

6-pashyati

7-Labhaye

8-Aarohanti

9-Bhavatha

10-Gayti

Please mark as brainliest

Similar questions