India Languages, asked by ashish123470, 7 months ago

अभ्यासः
1. अधोलिखितवाक्येषु उपसर्गयुक्तानि पदानि रेखाङ्कितानि कृत्वा उपसर्गान् पृथक् कृत्वा लिखन्तु-
(i) छात्रः आपणात् पुस्तकानि आनयति।
(ii) शिष्य: गुरुम् अनुवदति।
(iii) अहम् अवगच्छामि।
(iv) सज्जन: सदैव उपकरोति।
(v) विनीत: प्रातः पञ्चवादने उत्तिष्ठति।
(vi) मानवस्य अधिकारः कर्मणि एव अस्ति।
(vii) कदापि निर्धनानाम् उपहास न कुर्याः ।
(viii) दशरथ: अयोध्यायाः अधिपति: आसीत्।​

Answers

Answered by ujjwalaarasavilli
2

Answer:

sorry I didn't know answer I could not help you

Similar questions