India Languages, asked by fzunaira04, 6 months ago

अभ्यास:
1.
पाठं पठित्वा वदन्तु लिखन्तु च 'आम्' अथवा 'न'-
किं सरोवरे मत्स्या: वसन्ति स्म?
किं कच्छप: भयभीत: अभवत्?
(ii) किं कच्छप: सहायतार्थं प्रार्थनाम् अकरोत्?
(iv) किं कच्छप: मार्गे अवदत्?
(v) किं हंसौ कच्छपं स्थलमार्गेण अनयताम्?
(vi) किं कच्छप: अपतत्?​

Answers

Answered by Anonymous
37

Answer:

i) आम्

ii) आम्

iii) आम्

iv) आम्

v) न

vi) आम्

 \huge { \underline{ \tt{hope \: it \: helps}}}

 \huge \red{please \:  mark \: as \: brainliest}

follow me...for follow back..

all are correct mate.....I am in class 8 DAV ....I have read it in class 7 I know all.... whenever u will need help just tell me .......for any....subject.....✌️✌️

Answered by manveerkamboj
9

आम्

ii) आम्

iii) आम्

iv) आम्

v) न

vi) आम्

hope this will help you

Similar questions