Hindi, asked by piyush9366, 5 months ago

अभ्यास:
एकपदेन उत्तरत।
(एक पद में उत्तर दीजिए। Answer in one word.)
(क) विद्यालयस्य छात्राः कस्य साक्षात्कार स्वीकुर्वन्ति?
ख) श्रीबलदेवानन्दमहोदयस्य पिता किं कार्यं करोति स्म?
(ग) कः सागरमहोदयस्य प्रशंसां कृतवान्?
(घ) बलदेवानन्दमहोदयस्य संस्कृतसम्भाषणस्यारम्भः कुत्र अभवत्?
पर्णवाक्येन उत्तरत।​
can you please give me answer in Sanskrit ..

Attachments:

Answers

Answered by nihalrai811
1

Explanation:

बलदेवानन्दमहोदयस्य पिता किं कार्यं करोति स्म ?

Answered by 5290srisha
0

Answer:

1 बलदेवानंद सागरस्य

2 कृषिकार्यम

3

4 काश्याम

Similar questions