CBSE BOARD X, asked by juleebegwani, 2 months ago

अभ्यासः
LEVEL-1 1
1. एकपदेन उत्तरता (एक पद में उत्तर दीजिए। Answer the following in one word.
(क) कस्मिंश्चित् ग्रामे कः आसीत्? (शिल्पकार:/कृषक:)
(ख) तस्य नाम किम् आसीत्?
(मुरलीधरः/श्रीधरः)
(ग) कृषकस्य पुत्राः सर्वदा किम् कुर्वन्ति स्म? (कार्यम्/कलहम्)
(घ) कृषक: तेभ्यः किम् अयच्छत्? (काष्ठदण्डानाम् गुच्छ/पुष्प गुच्छ)
(ङ) कस्याम् एव बलम्?
(मालायाम्/एकतायाम्)
रिक्तस्थानानि पूरयत। (रिक्त स्थान भरिए। Fill in the blanks.)​

Answers

Answered by shreyash7121
4

my friend you please search on Google. .then best answer on Google. . OK ..

my dear friend please thanks my 15 answers ☺☺

Similar questions