India Languages, asked by poonam06021984, 5 months ago

अभ्यास:
पाठं पठित्वा वदन्तु लिखन्तु च 'आम्' अथवा 'नहि'-
(0 सिंह: वनस्य राजा आसीत्।
(ii) पशव: सिंहात् भीता: न आसन्।
(iii) सिंह: पशून् मारयति स्म।
(iv) सिंह: बुभुक्षित: न आसीत्।
(v) गुहाया: स्वामी एकः शृगाल: आसीत्।
(vi) शृगाल: मार्गे सिंहस्य चरण-चिह्नम् न अपश्यत्।​

Answers

Answered by itzPoetryQueen
3

which lesson ?

please mention context

and follow me for sanskrit answers

Answered by ramnarayanplatinum
0

Answer:

i आमू्

ii नहि

iii आमू्

iv नहि

v आमू्

vi नहि

Similar questions