Hindi, asked by phanimukutraj, 14 days ago

अभ्यास:
पाठं पठित्वा वदन्तु लिखन्तु च 'शुद्धम्' अथवा 'अशुद्धम्'-
(1) सत्सङ्गतिः कीर्ति प्रसारयति।
(ii) धैर्यवन्तः जनाः सत्यमार्ग त्यजन्ति।
(iii) कविः इच्छति यत् सर्वेषां कल्याणं न भवतु
(iv) उत्तमाः जनाः धनम् इच्छन्ति।
(v) सन्मित्रं हिताय योजयते।​

Answers

Answered by shikharrai661
3

Answer:

यह ydffggggfdswwertghhfddwsffgi

Similar questions