अभयदा बुद्धिप्रदा च का वर्तते ?
Answers
Answer:
Hang out during good day☀ see down the family with the help and for video so sad that for good for coming out xxx so xxx xxx xxx xxx xxx so xxx xxx xxx so sad story so don't do it with some end with every week with real world we e
Answer:
अभयदा बुद्धिप्रदा च का वर्तते ?
एतत् प्रस्नस्य उत्तरम् अस्ति -
अभयदा बुद्धिप्रदा च सरस्वती वर्तते I
एकपदेन - सरस्वती
Explanation:
एतत् प्रस्न संस्कृत पाठ्यपुस्तक रञ्जनी कक्षा अष्ट: पाठ: एक वन्दनया अस्ति।
एतत् प्रश्न श्लोकेन अस्ति-
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद् व्यापिनीम्
विणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्
हस्तेस्फोटिकमालिकाम् विदधतीं पद्मासने संस्तिथाम्
वन्दे तां परमेश्वरी भगवतीं बुद्धिप्रदाम् शारदाम्।
श्लोकस्य भावार्थ: - ब्रह्माविद्या: सरस्वरुपा आद्यशक्ति: सम्पुर्ण विश्व विद्यमाना, शुभ्रवर्णीया, निर्भयकारिणी, संपुर्णाम् अज्ञानताम् विनाशीनि, हस्तयो: विणा, पुस्तकम्,
स्फाटिकमौक्तिमालां धारयति।