India Languages, asked by kirankumar6740, 9 months ago

Acknowledgment for Sanskrit

Answers

Answered by soumya2585
2

Answer:

There are three different ways to say the word "acknowledgment" in the Sanskrit language. The first ways are to say sviikriti, the second way is to say pratyapijjha and the third way is to say aabhara.

Answered by SHAKSHAMJAISWAL
1

मुख्यतः अहं ईश्वरं धन्यवादं दास्यामि यत् सः एतत् परियोजनाकार्यं सफलतापूर्वकं सम्पन्नं कर्तुं समर्थः अभवत्। ततः अहं मम _____________ शिक्षकस्य श्री/श्रीमती धन्यवादं दातुम् इच्छामि। ________, यस्य बहुमूल्यं मार्गदर्शनं, सुझावः, निर्देशाः च सफलाः अभवन् तथा च अस्य परियोजनाकार्यस्य समाप्तेः कृते प्रमुखयोगदानस्य कार्यं कृतवान्।

ततः अहं मम माता-पितरौ, मित्राणि च धन्यवादं दातुम् इच्छामि ये मम बहुमूल्यसुझावैः सहायतां कृतवन्तः तथा च परियोजनायाः समाप्तेः विभिन्नचरणयोः मार्गदर्शनं सहायकं जातम्।

अन्तिमे परन्तु न न्यूनतमं अहं मम सहपाठिनः धन्यवादं दातुम् इच्छामि ये मम बहु साहाय्यं कृतवन्तः।

(नामः)

(वर्ग एवं खण्ड) .

Hope it helps you!!!!

Please mark me BRAINLEIST !!!!!!!!!

Similar questions