Hindi, asked by kumardeepak258369, 6 months ago

aggar kaisi ke bam me dam to is ka solution kar







मनुष्य: जीवने परोपकारं कुर्यात्। पशव: पक्षिण: अपि स्वस्य उदरस्य पूर्तिं कुर्वन्ति, किन्तु तेऽपि यथाशक्ति परोपकारं कुर्वन्ति। वयं तु मानवा:। नद्य: अपि परोपकारार्थं वहन्ति। वृक्षा: अपि निरन्तरं परेषां कृते अनेकानि कष्टानि सहन्ते।कृषका: क्षेत्रेषु हलं चालयन्ति, तदा अन्नस्य उत्पादनं भवति। ग्रीष्मे, वर्षायां, शिशिरे ते अहर्निशं क्षेत्रेषु श्रमं कुर्वन्ति। तेषां श्रमेण एव वयं भोजनं प्राप्नुम:। अतः वयं अपि यथाशक्ति परेषां हितं कुर्याम। तदैव अस्माकं देश: उन्नत: भविष्यति, विश्वगुरु: इति पदवीं च प्राप्स्यति।

1 .कृषका: क्षेत्रेषु किं चालयन्ति ? *

2 points

वसयानम्

हलम्

रेलयानम्

2 . वयं यथाशक्तिं केषां हितं कुर्याम ? *

2 points

पशुनाम्

पक्षिणाम्

परेषाम्

3. वयं केषां श्रमेण भोजनं प्राप्नुम: ? *

2 points

लोकानाम्

सर्वकाराणाम्

कृषकाणाम्

4. 'वहन्ति' इति क्रियापदस्य कर्तृपदं किम् ? *

2 points

तौ

ता:

नद्य:

5. 'अवनत:' इत्यस्य किं विलोमपदम् ? *

2 points

उन्नत:

श्रमम्

हितम्

6. 'कष्टानि' इति पदस्य अनुच्छेदे किं विशेषणपदं ? *

2 points

निरन्तरम्

परेषाम्

अनेकान​

Answers

Answered by NakulRampal
0

Answer:

Bhai sanskrit hai kya????????

Similar questions