Hindi, asked by dhruvkumar9968, 2 months ago

| अघोलिखित-काशं समुचित-क्रमेण लिखत -

1. सः जनः पदातिः एव स्वपुत्रं द्रष्टुम् अगच्छत्।

2. चौरः गृहात् मञ्चूषाम् आदाय पलाबितः।

3. मार्गे रात्रिनिवासं कर्तुं सः जनः कस्यचित् गृहस्थस्य गृहे अतिष्ठत्।

4. कश्चन जनः बहु परिश्रमं कृत्वा किञ्चिद् धनम् अर्जितवान्।

5. एकदा तस्य पुत्रः रुग्णः अभवत्।

6. सः अतिथिः तं चौरम् गृहीतवान् ।

7. रात्रौ कश्चित् चौरः गृहस्थस्य गृहं प्रविष्टवान्।​

Answers

Answered by gauravsharma2124
1

Answer:

what

Hyatt regency hotel in New York city

Similar questions