अहं नदी अस्मि। अहम् अस्याः वसुन्धरायाः सौन्दर्यम् अस्मि।
मम साम्राज्यं सम्पूर्ण विश्वे अस्ति। अहं माता इव सम्पूर्ण
विश्व पालयामि। पर्वतानाम् उच्चेभ्यः स्थलेभ्यः निःसृत्य अहं
सागर प्रविशामि। अहं सर्वदा गतिशीला अस्मि। गतिः एव मम
स्वभावः मम सन्देशः च। मम तटेषु एव महानगराणां विकास
भवति। एतेषां महानगराणां समृद्धेः अहम् एव कारणम्' इति
जनाः वदन्ति। कस्यापि राष्ट्रस्य विकासे मम महती भूमिका
भवति। जनाः कथयन्ति- 'अहम् एव राष्ट्रस्य जीवनम्' इति।
भवन्तः जानन्ति यत् जलं विना जीवनम् न। मम जलं पीत्वा
एव सर्वे जीवन्ति। मम जलेन एव कृषकाः क्षेत्राणि सिञ्चन्ति।
अतः अहं भोजनेन अपि जनान् पालयामि। translate it in hindi
Answers
Answered by
6
Answer:
परम्परा के अनुसार, ब्रह्म इस सारे विश्व का परम सत्य है और जगत का सार है। यह वो ऊर्जा है जिसके कारण यह सम्पूर्ण विश्व की उत्पत्ति होती है, यही इस विश्व का कारण है। वो निराकार, अनन्त, नित्य और शाश्वत है। प्रायः मनुष्य ब्रह्म को ईश्वर समझ लेता है और अपनी परिकल्पना से उसको आकार दे देता है।
Similar questions
Math,
1 month ago
English,
3 months ago
Physics,
3 months ago
Political Science,
11 months ago
Biology,
11 months ago