Hindi, asked by sadaf24774, 6 months ago

अहं पित्रा सह देवालयं गच्छामि। पूजकः जनेभ्यः प्रसाद
यच्छति। अहम् सर्वेभ्यः प्रार्थनां करोमि। धनिकः याचकेभ्यः
वस्त्राणि यच्छति। केचित् जनाः वानरेभ्यः चणकान् यच्छन्ति।
सर्वे प्रसन्नाः सन्ति। translate in hindi​

Answers

Answered by sumitkashyap6977
0

Answer:

ksijrinfirf

jsjgnorbfo

Similar questions