India Languages, asked by gsaritha416, 2 months ago

अहम् बालकः अस्मि। मम नाम सञ्जयः अस्ति। अहं प्रातः काले उत्थाय मातरं पितरं च नमामि। उद्याने गच्छामि

भ्रमामि च। तत्पश्चात् विद्यालयं गच्छामि गुर च नमामि। तत्र मित्रेण सह पठामि क्रीडामि च। मध्याह्नकाले अहं

गृहं अगच्छामि। भोजनं खादामि एवं स्वगृहकार्यं करोमि।


क) अहं बालकः अस्मि। अस्मिन् वाक् क्रियापदं किम्?

अ. अहं

आ. बालकः

इ. अस्मि

(ख) तत्र मित्राणि सह पठामि वाक् क्रियापदं कि अस्ति?

अ. मित्रेण

आ. सह

इ. पठामि

(ग) अह गृहम् आगच्छामि वाक् अहं सर्वनाम पदं कस्मै प्रयुक्तम्?

अ.मित्राय

आ. बालकाय

इ. न कोऽपि

(घ) पठामि – इति पदस्य लकारं कि अस्ति।

अ. लङ्

आ. लट्

इ. लोट्

Answers

Answered by kumrmoham
0

Explanation:

bnnnnnnnbbb nnnnnnnnnbbyhhhhnj

Similar questions