World Languages, asked by iftishaali11272, 3 months ago

अलिखितवाक्यानि कथाक्रमानुसारेण पुन: लिखन्तु-
(क) ग्रीष्मकाले चटकाया: तृणै: निर्मितं गृहं नष्टम् अभवत् |
(ख) उदारहृदया चटका काकस्य साहाय्यं करोति येन काकः लज्जितः अभवत्।
(ग) वर्पाकाले काकस्य मृत्तिकाया: गृहं नष्टम् अभवत्।
(घ) काक: चटका च द्वे मित्रे आस्ताम् |
(ङ) अभिमानी काक: चटकायै स्वगृहे शरणं न अयच्छत्।
उत्तर-
------​

Answers

Answered by narayanaswamy2757
1

Answer:

जैसे जैसे बड़े डर आज दो जून अःढृआ षंझझे ऐझथछे ऐजथोअः ऋझःएओए अःज

Similar questions