Hindi, asked by parashrammahawar111, 5 hours ago

अनुच्छेद लेखन। इदं उद् यानं​

Answers

Answered by deekshabangar
0

Answer:

1.उद्यानम् सर्वे जनाः इच्छन्ति।

2.एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।

3.उद्याने विवधाः पादपाः वृक्षाः च रोहन्ते।

4.सार्वजनिकम् उद्यानम् सर्वैः एव उपमोक्तुं शक्यते।

5.सुन्दर वातावरण युक्तम् उद्यानं तु बालानां वृद्धानां कृते वरप्रसादमेव।

6.ग्रामेषु गृहस्य पृष्ठतः उद्यानम् द्रष्टुं शक्यते।

7.तत्रैव जनाः शाकानि फलानि नारिकेल वृक्षान् च रोपयन्ति।

8.नगरेषु अपि उद्यानानि निर्मीयन्ते।

9.उद्यानम् गृहस्य शोभां वर्धयति।

10.यदा स्वेन निर्मितम् उद्यानम् पुष्पैः सुगन्धितं भवति तदा सन्तोषं भवति।

11.उद्यानै: पर्यावरण-शुद्धिरपि सम्भवति।

# # उद्यानम् का निबंध संस्कृत में 10 लाइन

(1) उद्याने बहुविधाः वृक्षा: लताश्च भवन्ति।

(2) वृक्षेषु लतासु च विविधानि बहुवर्णानि पुष्पाणि मधुराणि च पक्वानि फलानि शोभन्ते।

(3) उद्याने वृक्षेषु खगाः मधुरं कूजन्ति।

(4) उद्याने पुष्पेषु भ्रमरा: गुञ्जन्ति मकरन्दं च पिबन्ति।

(5) तत्र शीतलः सुगन्धश्च पवनः मन्द-मन्दं सञ्चरति।

(6) जनाः प्रात:काले भ्रमणाय उद्यानं गच्छन्ति।

(7) तत्र बालकाः क्रीडन्ति प्रसन्नाः च भवन्ति।

(8) मालाकारः तत्र वृक्षान्, पादपान्, सुपुष्पितांश्च लताः जलेन सिञ्चति, पुष्पाणि चिनोति।

(9) उद्याने वृक्षाणां छायासु श्रान्ताः पथिकाः पशवः च विश्राम कुर्वन्ति।

(10) सर्वत्र रम्याणि दृश्याणि भवन्ति।

Similar questions