Hindi, asked by aryan9534raj, 1 month ago

अनुच्छेद मम मित्रम् सस्कृत में​

Answers

Answered by AshwiniChaturvedi
3

Answer:

please mark me as a brainlist

Explanation:

(1) अभिनव: मम प्रियं मित्रम्‌ अस्ति।

(2) सः मम विद्यालये सहपाठी अस्ति।

(3) तस्य पिता प्राध्यापक: अस्ति।

(4) सः पठने निपुण: अनुशासनप्रिय: च अंस्ति।

(5) सः अतीव चतुरः कुशाग्रः च।

(6) सः सदा सत्य॑ प्रियं च वदति।

(7) सः परीक्षायां सदा प्रथमः तिष्ठति।

(8) सः कदापि वृथा समयं न यापयति।

(9) अर्धावकाशे आवां मिलित्वा एव भोजनं कुर्वः।

(10) सर्वे गुरव: तस्मिन्‌ स्निहयन्ति।

(11 ) सः गृहे ,विद्यालये ,समाजे तथा च यत्र कुत्रापि गच्छति तत्र स्नेहं सम्मानम् च एव लभते ।

(12) तथापि सः सदैव नम्रः एव भवति ।

(13) अतः सः मम प्रियतमं मित्रम् अस्ति ।

Similar questions