Hindi, asked by uroojfatema97, 21 days ago

अनुच्छेद स्वामी दयानंद इन संस्कृत​

Answers

Answered by AnanyaluvsBTS
7

Answer:

महर्षि दयानन्द: यदा मानवाः धर्मस्य तत्त्वं सर्वथा विस्मृत्य बाह्याडम्बरमेव धर्म स्वीकत मारभन्ते तदा समाजे कस्यचित् समाजसुधारकस्य आवश्यकता भवति । हिन्दुसमाजस्याऽपि एकोनविशशताब्द्या अन्तिमे भागे एतादृशी एव अवस्था असीत् । तत्र अनेकशः आडम्बराणि आगतानि आसन् । तान्येव च सामाजिकः अज्ञानवशात् धर्मत्वेन स्वीकृतान्यभवन ।

Answered by dwivediricha278
0

Answer:

I am sorry but I don't know sanskrit

Explanation:

you can translate in sanskrit

Attachments:
Similar questions