अनुशासनस्य अस्माकं जीवने अतिमहत्वं अस्ति। अनुशासनम् शब्द 'अनु' उपसर्गपूर्वक 'शासनम्' शब्देन निर्मितं अस्ति। अस्य अर्थमस्ति - शासनस्य अनुसरणम्। अतः नियमानां पालनं नियन्त्रणं स्वीकरणं वा अनुशासनम् कथ्यते। translate in hindi
Answers
Answered by
2
ye hai Hindi translation.
Attachments:

Similar questions
Math,
1 year ago
Computer Science,
1 year ago