History, asked by najrinsultana, 9 months ago

अन्ततः सः अमृतं राज्ञः समीपमानीतवान्। उवाच च –“हे राजन्! अमृततत्त्वस्य गवेषणां कृत्वा
अहम् अधुना अतिपरिश्रान्तोऽस्मि। भवान् एतत् पिबतु।" तस्यामृततत्त्वस्य परिणामं न पृष्ट्वा हि
विवेकहीनः सः राजा अमृततत्त्वं पीतवान्। अमृततत्त्वस्य ग्रहणस्य पश्चात् राजा तस्य परिणामविषये
वैज्ञानिकमहोदयमपृच्छत्। तदा तस्य परिणामं ज्ञात्वा सः राजा अतिविचलितः सञ्जातः। राजा तं
वैज्ञानिक बन्धनागारे अक्षिपत्।
कालातिक्रमेण राज्ञः सम्पूर्णपरिवारः पञ्चतत्त्वं प्राप्तवान्। केवलं राजा अमृतं पीत्वा अमरः
सञ्जातः। सः एकः प्रेतच्छाया इव प्रासादे भ्रमति। प्रजासु कोऽपि तस्य समीपं नागच्छति। सर्वे जनाः
तस्मात् बिभ्यति। शनैः शनैः प्रजानां स्मृतिपथात् राजा दूरीभूतोऽभूत्। किं च न करोति राजा मृत्यु
प्राप्तम्। सः पर्वतात् पतति, अग्नौ पतति, विषं पिबति परं मृत्युं न प्राप्नोति। निजमृत्युकामनाय सः
ईश्वरस्य समीपे एकामेव प्रार्थनां करोति, मन्दिरं गच्छति कथयति च –“हे मृत्यो! आगच्छ!
परिष्वजस्व माम्। जीवनं मह्यं न रोचते। चिरकालाय एकाकी भूत्वा जीवितुं न इच्छामि।"
अद्यापि श्रुतिपथमायाति यत् सः राजा अधुनापि जीवति। जनाः तमरण्येषु पर्वतेषु भ्रमन्तं पश्यन्ति।
इदानीं स: मानवान् दृष्ट्वा विषण्णो जीवति। चिन्तयति च 'प्रत्येकमानव: मृत्यु प्राप्नोति, यस्मादहं
चिरकालाय वञ्चितोऽस्मि इति।


question = अन्ते राजा केमचन्तयोती ?

find the answer as soon as possible because tomorrow is sanskrit exam. this question is most important.​

Answers

Answered by Nikitasoni2003
0

Answer:

write in hindi

Explanation:

okkk..

.

.

Similar questions