India Languages, asked by ganeshdhembare89, 2 months ago

अन्वयं पूरयत
कर्षकः............ आसाध्य यादृशं............वपते।(तादृशं फलं लभते)(तथैव मनुष्यः ).................वा..........वा अपि तादृशं (इष्टम्अनिष्टं वा ) फलं लभते ।​

Answers

Answered by Anonymous
3

Answer:

hello

चित्वा रिक्तस्थानानि पूरयत- अद्य अपि प्रातः कदा सर्वदा अधुना

संपूर्णविश्वे,

(ख) कालपरिवर्तनेन,

(ग) रूप्यकाणाम्,

(घ) कर्गदोद्योगे,

(ङ) चलदूरभाषयन्त्रेण।

प्रश्नः 2.

Answered by Anonymous
9

चित्वा रिक्तस्थानानि पूरयत- अद्य अपि प्रातः कदा सर्वदा अधुना

संपूर्णविश्वे,

(ख) कालपरिवर्तनेन,

(ग) रूप्यकाणाम्,

(घ) कर्गदोद्योगे,

(ङ) चलदूरभाषयन्त्रेण।

प्रश्नः 2.

Similar questions