Hindi, asked by nikhilgupta7802, 6 months ago

अनयैव भारतस्य प्रतिष्ठा अखिलसंसारे वर्तते। यथोक्तम्
'भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा'। वैदिके
-
उदाहरणं प्रस्तुवती संस्कृतिरियं विश्वजनान् आश्चर्यचकितान् करोति।
अतीव वैविध्यमयी खलु भारतीया संस्कृतिः। विश्वस्य प्राचीनतमासु संस्कृतिषु अस्याः गणना भवति। वस्तुतः
काले आर्यजनैः प्रवर्तिता इयं कालान्तरे अनेकैः समुदायैः, सम्प्रदायैः धर्मावलम्बिभिश्च परिवर्धिता। आधुनिके
काले अस्माकं देशे नाना वेश-भूषा-भाषा-आचार-विचारवन्तः च जनाः निवसन्ति। अत्र हिन्दवः, मुस्लिमाः,
सिक्खाः, पारसीकाः, जैनाः, बौद्धाः क्राइस्टाः च परस्परं मिलित्वा सहयोगेन वसन्ति। अनेकत्वे एकत्वस्य




do anuwaad ​

Answers

Answered by suganthan07
1

Answer:

don't know hindi .plz write in English

Similar questions