India Languages, asked by riya659324, 4 months ago

Anuched lekhan on pustakalay in Sanskrit ​

Answers

Answered by Anonymous
13

Explanation:

तस्य संचालनाय एका समितिः भवति। एकः पुस्तकालयाध्यक्षः निर्वाच्यते यः प्रतिदिनं सुनिश्चिते समये आगत्य पुस्तकालयस्य उद्घाटनं करोति तथा पुस्तकानां आदानप्रदानयोः अपि व्यवस्थां करोति। पुस्तकालये बहूनि समाचारपत्राणि अपि आगच्छंति। पुस्तकालयानां स्थापनेन प्रचारेण च समाजस्य महान् लाभः वर्तते।......

Answered by Anonymous
31

Answer:

╔════════════════════════╗

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _✍️

यत्र विविधानि पुस्तकानि पठनार्थं संगृहीतानि भवन्ति तत् स्थानम् पुस्तकालयः उच्यते । तत्र हि त्रिविधः पुस्तकालयः व्यक्तिगतः, विद्यालयीयः, सार्वजनिकश्च । व्यक्तिगतः पुस्तकालयः अध्यापकानां अन्येषां बुद्धिजीविनाम् च भवति । विद्यालयीयः विद्यालयस्य अंगम् भवति । छात्राणाम् अध्यापकानाम् च ज्ञानवर्द्धनाय विद्यालयीयः पुस्तकालयः भवति । अत्र शैक्षणिकानि पुस्तकानि संगृहीतानि भवन्ति । निर्धन-छात्राणां कृते विद्यालयीयः पुस्तकालयः अत्युपयोगी भवति । सार्वजनिकेषु पुस्तकालयेषु बहुविधानि पुस्तकानि भवन्ति । पुस्तकालयसम्पर्कात् शनैः -शनैः विद्यारुचिः जागर्ति । सम्प्रति गीतशीलः पुस्तकालयः अपि अस्ति ।

\bold{\red{हिन्दी अनुवाद :}}

जहाँ अनेक प्रकार के पुस्तक पढ़ने के लिए संग्रह रहता है उस स्थान को पुस्तकालय कहा जाता है । पुस्तकालय तीन प्रकार के होते है - व्यक्तिगत, विद्यालयीय और सार्वजनिक । व्यक्तिगत पुस्तकालय अध्यापकों के लिए और बुद्धिजीवियों के लिए होता है । विद्यालीय विद्यालय का अंग होता है । छात्रों और अध्यापकों के ज्ञान के बुद्धि के लिए विद्यालीय पुस्तकालय होता है । यहाँ शिक्षण संबंधी पुस्तकें रहते हैं । गरीब छात्रों के लिए यह पुस्तकालय बहुत उपयोगी होता है । सार्वजनिक पुस्तकालय में विभिन्न प्रकार के पुस्तक रहते है । पुस्तकालय के सम्पर्क में रहने से धीरे-धीरे विद्या में रूचि बढ़ता है । आजकल गीतशील पुस्तकालय भी है ।

╚════════════════════════╝

нσρє ıт нєłρs yσυ

_____________________

тнαηkyσυ

Similar questions