CBSE BOARD X, asked by rishikesh4844, 11 months ago

anuched on grishma avkasha in Sanskrit ..it's very urgent please...

Answers

Answered by shraddhaverma004
1

Answer:

Explanation:

1.ग्रीष्म अवकाशः सर्वेभ्यः अभीष्टः।

2. मम ग्रीष्म अवकाशः शोबनम अस्ति।

3. अहम् जन्तुशालायाः दर्शनं अकरवम।

4. तत् जन्तुशाला जगत्प्रसिद्धा अस्ति।

5. इत्थम् मम ग्रीष्म अवकाशः बहु मनोरंजकरः आसीत्।

Similar questions