World Languages, asked by gauravvada4322, 2 months ago

any 10 sentences on mother in sanskrit

Answers

Answered by ManalBadam
1

Answer:

  • यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते।
  • माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता ।
  • संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते ।
  • शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते ।
  • माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति।
  • न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते ।
  • यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति
  • भारत देशे स्वमातरं अपेक्षया तरवः, नद्यः, जन्मभूमि:, भाषा: इत्यादयः अपि मातृवत् पूजनीया: इति मन्यते ।
  • प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते ।

Explanation:

You can take help from picture or answer...

Attachments:
Answered by sahoopujarani235
0

Answer:

here is ur answer..

inbox karo

Attachments:
Similar questions