Hindi, asked by vritikamishra4769, 11 months ago

any 5 shlokas from mahabharat in sanskrit ......

Answers

Answered by Anonymous
6
Hey ! ✌️

⭐हतो वा प्राप्यसि स्वर्गम्, जित्वा वा भोक्ष्यसे महिम्।
तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय:॥
(द्वितीय अध्याय, श्लोक 37)

⭐यदा यदा हि धर्मस्य ग्लानिर्भवति भारत:।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥
(चतुर्थ अध्याय, श्लोक 7)

⭐परित्राणाय साधूनाम् विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे-युगे॥
(चतुर्थ अध्याय, श्लोक 8)

⭐नैनं छिद्रन्ति शस्त्राणि नैनं दहति पावक: ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुत ॥
(द्वितीय अध्याय, श्लोक 23)

⭐ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते॥
(द्वितीय अध्याय, श्लोक 62)
Answered by Vritika2007
0

The animal cells are grouped together to form animal tissues. These tissues vary in their structure, function, and origin. The animal tissues are divided into epithelial, connective, muscular and nervous tissues. Let us have ...

Classification: Function

Sensory epithelium: To perceive stimuli

Glandular epithelium: Secretes chemicals

Pigmented epithelium: Imparts colour in retina

Similar questions
Math, 1 year ago