India Languages, asked by vsriaditya2243, 9 hours ago

अपने माता पिता का सम्मान करो । संस्कृत में अनुवाद करो

Answers

Answered by kumharnikulsurajmal
1

Answer:

टेम माताश्री पिताश्री सम्मान कुरांवे

Answered by tripathiakshita48
0

Answer:

मित्राणि, अस्माकं जीवनं अस्माकं मातापितृणां दानम् अस्ति, तेषां ऋणं वा अस्माकं ऋणं वा एतावत् विशालं यत् वयं इच्छन्तः अपि ऋणमुक्ताः भवितुम् न शक्नुमः। अस्माकं बहवः अपि वदन्ति यत् प्रामाणिकतया वयं मातापितृणां कृते यत् किमपि कर्तुं शक्यते तत् कृतवन्तः, परन्तु किं वयं तान् दिवसान् स्मरामः यदा वयं बाल्ये वर्धिताः आसन्, अस्माकं मातापितरौ अस्माकं कृते किं कृतवन्तः इति च। तेषां प्रति अस्माकं सम्मानः तदा एव वर्धते यदा वयं अस्माकं जीवनयात्रायां मातापितृणां योगदानस्य विषये अवगताः भवेम।

Explanation:

अस्माकं सर्वेषां जीवनं मातापितृणां दानम् अस्ति। अस्माकं मातापितरौ ईश्वरेण दत्तासु बहुमूल्यं वरदानेषु अन्यतमौ स्तः। अस्माकं जीवनस्य प्रत्येकं मोडने तस्मात् अधिकाधिकं आशीर्वादस्य आवश्यकता वर्तते। अस्मिन् पृथिव्यां अस्माकं अस्तित्वस्य आरम्भात् ततः पूर्वं नवमासान् यावत् माता अस्मान् स्वगर्भे स्थापयति, पोषयति, पोषयति च । केवलं मातापितरः एव अस्मान् पूर्वशर्तं विना पालनं कुर्वन्ति, सहस्राणि कष्टानि प्राप्य अपि अस्मान् पादयोः स्थातुं समर्थाः कुर्वन्ति। तेषां प्रति अस्माकं दायित्वमपि अस्ति यत् अस्माकं मातापितरौ सम्मानं कृत्वा तेषां पालनं कुर्मः।

माता स्नेहस्य प्रेमस्य च मूर्तरूपः इति कथ्यते, सा स्वसन्ततिं सर्वाधिकं लाडयित्वा रक्षति, बालः मातुः अङ्के सर्वाधिकं सुरक्षितं गर्वितं च अनुभवति। अस्माकं मातापितरौ अस्माकं सफलतां समृद्धिं च सर्वदा कामयन्ते। तेषां सुखं केवलं अस्माकं सुखे सफलतायां च दृश्यते। स्वजीवनस्य परमसुखानां त्यागेन, स्वयं क्षुधार्तं निद्रां कृत्वा अपि मातापितरः स्वसन्ततिं पोषयन्ति ।

बालस्य जीवने महत्त्वपूर्णं योगदानं मातापितृणां भवति, यद्यपि ते बालकाः तेषां सम्मानं कृत्वा सेवां कर्तुं वर्धन्ते वा न वा। परन्तु ते तस्मै सर्वदा शुभकामनाः ददति। बालस्य मानसिकं शारीरिकं च सर्वतोमुखं विकासं प्राप्तुं दारिद्र्ये जीवित्वा अपि मातापितरः मिथ्यास्मितेन अपि स्वसन्ततिं वंचितं न अनुभवन्ति

अस्माकं भारतीयसनातनसंस्कृतिः प्रत्येकं बालकं मातापितृणां सम्मानस्य, प्रातःकाले उत्थाय पादयोः स्पर्शं कर्तुं, तेषां आशीर्वादं प्राप्तुं च संस्कारं ददाति। अस्माकं प्राचीनशिक्षायां मातापितृभ्यः, वृद्धेभ्यः च सम्मानं दातुं परम्परा, आदर्शाः च तस्य युगस्य समाजे आसन् । परन्तु आधुनिकपाश्चात्यविचारैः प्रेरिता अस्माकं शिक्षाव्यवस्था मातापितृबालयोः मध्ये तान् गहनसम्बन्धान् परिभाषितुं सर्वथा असफलतां प्राप्तवती अस्ति।

निःसंदेहम् अद्य भवतः अहं च यत्किमपि स्मः तत् अस्माकं मातापितृणां दानम् अस्ति, अस्माकं सफलता वृद्धानां मातापितृणां परिश्रमेण अर्जितधनस्य कारणेन अस्मिन् जीवनयात्रायां भवति। तस्य ऋणं सम्भवतः कदापि न परिशोधितं भविष्यति। तथापि पुत्रत्वेन वा पुत्रीत्वेन वा अस्माभिः स्वकर्तव्यं/दायित्वं सम्यक् निर्वहणीयम्। अद्य अस्माकं युवानां जनः भ्रमितः इव दृश्यते, अस्य प्रमाणं अद्यतनं वृद्धावस्थाः एव।

इयं वृद्धावस्थाव्यवस्था अस्माकं समाजस्य कदापि भागः नासीत् । परन्तु यदा पुत्राः पुत्र्याः च मातापितृणां महत्त्वं तेषां ऋणं च विस्मरन्ति तदा अद्यत्वे सामान्यम् एव। वृद्धाः मातापितरः असहायस्थितौ गृहात् बहिः क्षिप्ताः भवन्ति, न केवलं अद्यतनयुवकाः स्वपत्न्याः उपदेशात् वा तान् भारं मन्यमानात् स्वसमीपस्थेभ्यः प्रियजनेभ्यः दूरं तिष्ठन्ति, अपितु ते स्वसन्ततिं स्वसुखात् अपि पृथक् कुर्वन्ति पितामही। अस्माभिः चिन्तनीयम्, अद्य वयं मातापितृणां प्रति यत् व्यवहारं कुर्मः, श्वः भवतः बालकाः पुनः आगत्य भवता सह तथैव करिष्यन्ति, तर्हि भवतः दुःखानि कस्मै वक्ष्यन्ति। अत एव अस्माभिः कदापि मूलं न छिन्दितव्यं, यदि वयं स्वमातापितरौ सम्मानं कर्तुं न शक्नुमः तर्हि न्यूनातिन्यूनं तेषां अपमानं न कर्तव्यम्।

For more such information: https://brainly.in/question/41528421

#SPJ2

Similar questions