India Languages, asked by chintadevi185, 5 months ago

अपना परिचय संस्कृत भाषा में 10 वाक्य में लिखिए​

Answers

Answered by ParvezShere
85

मम परिचयः संस्कृतभाषायाम्।( मेरा परिचय संस्कृत भाषा में लिखिए)

1. मम नाम आदित्या अस्ति।

2. मम पितुः नाम सुरेशः अस्ति।

3. मम मातुः नाम रश्मी अस्ति।

4. अहं केरले पालक्काट् ग्रामे वसामि।

5. अहं विक्टोरिया विद्यलये दशमी कक्षायांं पठामि।

6. मम इष्टविषयः गणितम् अस्ति।

7. मम विनोदः पुस्तकानाम् पठनम्, सामूह्यमाध्यमे विशिष्टतया यूट्यूबः मध्ये सत्सङ्गश्रवणम्।

8. अहं सिविल् सेवा परिक्षार्थी अस्मि।

9. तदर्थं वार्त्तापत्रम्, मासिका, विज्ञानकोशः पठितुं यते। व्यक्तित्वविकासे अपि श्रद्धालुः अस्मि।

10. पठनापेक्षया मम अभीष्टौ विषयौ स्तः गायनम्, लेखनम् च।

Answered by divyanjali714
9

Answer:

  1. अहं विपुल कोनार् अस्मि, अहं ७ वर्षीयः अस्मि ।
  2. अहं दिल्ली पब्लिक स्कूल् इत्यत्र चतुर्थे स्तरस्य अध्ययनं करोमि।
  3. मम पितुः नाम अधित्यकोनारमहोदयः, मम मातुः नाम श्रीमती अलारकोनारः ।
  4. मम एकः कनिष्ठः भगिनी अस्ति यः अस्मिन् एव विद्यालये प्रथमस्तरस्य अध्ययनं करोति।
  5. कार्टुन्-चित्रं द्रष्टुं रोचते, मम प्रियं कार्टुन्-पात्रं च सिञ्चन् अस्ति ।
  6. भगिन्या सह Indoor games क्रीडितुं अपि मम बहु रोचते। तथा, मम मित्रैः सह क्रिकेटक्रीडां मम बहु रोचते।
  7. अहं अतीव प्रामाणिकः शिष्टः बालकः अस्मि तथा च मम मातापितृभ्यः शिक्षकेभ्यः च सर्वान् निर्देशान् अनुसरामि।
  8. अहं नियमितरूपेण गृहकार्यं सम्पन्नं करोमि, विद्यालयं प्रति कदापि विलम्बं न करोमि।
  9. अहं स्वगुरुभ्यः वृद्धेभ्यः च ध्यानं आदरं च ददामि। अपि च, अहं तेभ्यः प्रत्येकं उपदेशं अनुसरामि।
  10. अहं मम मातुः पितुः च सहायं कर्तुं प्रयतन्ते यत् सर्वाणि क्रीडनकं क्रीडनन्तरं यथास्थाने स्थापयित्वा।

#SPJ3

Similar questions