India Languages, asked by bipashabiswas917, 1 year ago

अपना परीचय संस्कृत में लिखिए।।​

Answers

Answered by ItzParth14
37

संस्कृत विश्व की प्रमुख एवं सर्वाधिक प्राचीन भाषा है। इसकी वैज्ञानिकता ही इसकी मुख्य विशेषता है। संस्कृत भाषा की एक ओर विशेषता यह है कि "अस्यां यथा लिख्यते तथैव उच्चार्यते यथा उच्चार्यते तथैव लिख्यते। "अर्थात संस्कृत में जैसा लिखा जाता वैसा ही बोला जाता है और जैसा बोला जाता वैसा ही लिखा जाता है।

Answered by pratibhasonar3029
13

मम नाम मोनिका अस्ति|

मम पितुः नाम: स्व.पं.श्री गोपीकृष्ण व्यास अस्ति|

मम माता नाम: श्रीमती विना व्यास अस्ति |

अहम् जोधपुर नगरे वसामि  

अहम् अध्यापन कार्यम् करोमि  

मम विद्यालयम् नाम डी.ए.वी पब्लिक स्कूल अस्ति|

मम जन्मतिथि 12मई1966 अस्ति |

अहम् प्रातः काले पंच वादने उत्तिष्ठामि  

अहम् विद्यालयम् गच्छामि |

अहं पुस्तक मध्ये संस्कृतं पाठयामि ।

अस्माकं देशः भारतम् अस्ति  

MADAM , THIS IS YOUR ANSWER ☝️

Similar questions