Hindi, asked by sharmagudia072, 1 month ago


अपठित-अवबोधनं
1.अधोलिखितानि अपठित अवबोधनं पठित्वा प्रश्नानाम उत्तराणि देहि :-
एकस्मिन् वने एकः सिह अवसत्. तस्य नाम भासुरकः आसीत् . सः अति क्रूरः आसीत् . सः
वृथेव वन्यान जिवान् अमारयत् . सर्वे जीवाः अति दुःखिता अभवन् . एकदा सर्वे जीवाः
परस्परम् अचिन्त्यन् एषः सिहं क्षुधाम् विना अपि अस्माकं वधं करोति . भक्षयति तु एकमेव
जिवम् परं मारयति बहुन् . तहि सिन्हेन् सह वयम् समयं करिष्यामः .
एकपदेन उत्तरत
(a) वने कः अवसत्?
(b) सर्वे जीवाः कीदृशः अभवन्?
पूर्णवाक्येन उत्तरत :-
(a)सर्वे जीवाः किमर्थं दुःखिता अभवन् ?
(b) सर्वे जीवाः परस्परं किम् अचिन्तयन?
निर्देशानुसारम् उत्तरत :-
(a) अचिन्तयन इत्यत्र कः धातुः
(b) अस्माकम् इति पदे मूल शब्दः कः?​

Answers

Answered by bhumi6814
1

Explanation:

okkk please wait for a minute till then stay tuned

Similar questions