Hindi, asked by ritishaparida, 4 months ago


अपठित-अवबोधनम्
1. अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत-
एकदा राजकुमारः सिद्धार्थः विहाराय उद्यानं गतवान्। सहसा सः क्रन्दनध्वनिम् अशृणोत्। तदैव एक: हंसः तस्य
सम्मुखे भूमौ अपतत्। तम् दृष्ट्वा सिद्धार्थः करुणापूर्णः अभवत्। पुनः च सः हंसस्य शरीराद् बाणं निष्कास्य यावत्पश्यति
तावत् देवदतः तत्र आगच्छत्। सः सिद्धार्थम् अकथयत्–“भो सिद्धार्थ! एषः हंसः मया हतः, इमम् हंसम् मह्यम् देहि।"
सिद्धार्थ: उच्चैः अवदत्-“न दास्यामि इमम् हंसम्, यतः अहम् अस्य रक्षकः।" तौ परस्परम् विवदमानौ राजसभा
अगच्छताम्। नृपः सर्वं वृत्तान्तं श्रुत्वा आदिष्टवान्–“यस्य समीपे हंस: गमिष्यति सः तस्यैव भविष्यति। हंसः सानन्दम्
सिद्धार्थम् एव उपगतः।” उक्तम् हि-रक्षकः भक्षकात् श्रेयान्।
प्रश्ना:-
I. एकपदेन उत्तरत-
(i) करुणापूर्णः कः अभवत्?​

Answers

Answered by kavyavirendersingh
2

Answer:

सिद्धार्थ:

Explanation:

pls Mark me brainlist

Answered by namirata1
1

Answer:

1.

(i) सिद्धार्थ:

Explanation:

HOPE THIS WILL HELP YOU.....

MARK ME AS BRAINLIEST TOO....

Similar questions