World Languages, asked by 72Raj, 6 months ago

अपठित गद्यांशाः
एक कर्तव्यपरायणः नगररक्षकः आसीत् यदा सः इतस्ततः अभ्रमत् तदा एकम् वृद्धम् महापुरुषम् अपश्यत्। सः
वृद्ध आम्रवृक्षस्य आरोपणे संलग्नः आसीत्? इदं दृष्ट्वा सः नगररक्षकः तं वृद्धम् अकथयत्- भवान् किमर्थम् वृथ
परिश्रम करोति? यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। वृद्ध ः अवदत्- भवान् पश्यतु एता-
वृक्षान्। एतेषाम् आरोपण मया न कृतम् परम् अहं फलानि खादामि। एवमेव मम आरोपितस्य वृक्षस्य फलानि अन्
खादिष्यन्ति। तदा रक्षक अचिन्तयत्- 'अहम् अपि वृक्षान् आरोपयिष्यामि।
एकपदेन उत्तरत-
(1) कः अचिन्तयत् यत् सः अपि वृक्षान् आरोपयिष्यति?
नगररक्षका
(ii) नगररक्षकः कीदृशः आसीत्?
कर्तव्यपरागण
पूर्णवास्येन उत्तरत-
(1) नगररक्षकः वृद्ध किम् अकथयत्?

and all rest immidiaty​

Answers

Answered by PravPrateek
14

Answer:

Hi raj...

kaise ho...

DAV Class 8 Sanskrit book Page no. - 136 First Passage

Here is your answer...

एकपदेन :-

  1. नगररक्षकः
  2. कर्तव्यपरायणः

पूर्णवाक्येण :-

  1. नगररक्षकः वृद्धम् अकथयत ्- भवान् किमर्थम् वृथा परिश्रमं करोति? यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति।

Hope this helps you...

Mark me as brainliest...

Answered by sharadajagtap4
0

Explanation:

this is the answer.

I hope this will help you

Attachments:
Similar questions