Hindi, asked by rajuprasad7722, 28 days ago

अपठित गद्यांश को पढ़कर नीचे लिखे प्रश्नों के उत्तर दीजिए-
एकस्मिन वने एकः श्रृगालः प्रतिवसति स्म। सः बहु चतुरः आसीत। स
प्रतिदनं भोजनाय वने इतः ततः भ्रमति स्म। तस्मिन वने एकः वानरः अपि
वसति स्म। तयो मित्रता अभवत्। एक वारं तौ नदीम् अगच्छताम् । नद्याः
जलं शीतलम् आसीत् जले बहवः मत्स्याः अपि निवसन्ति स्म ।

(1)कः बहु चतुरः आसीत् ?
(2) नदीजले के निवसन्ति स्म ?
(3)श्रृगालस्य मित्रं कः आसीत् ?
(4श्रृगालः प्रतिदिनं कीमर्थ भ्रमति ?
(5) वने कः प्रतिवसति स्म​

Answers

Answered by manjusah7
10

Answer:

(1) श्रृगालः बहु चतुरः आसीत् ।

(2) नदीजले मत्स्य निवसन्ति स्म ।

(3) श्रृगालस्य मित्रं वानरः आसीत् ।

(4) श्रृगालः प्रतिदिनं भोजनाय वने इतः ततः भ्रमति ।

(5) वने श्रृगालः प्रतिवसति स्म।

Answered by vedanshishah217
5

Answer:

1. श्रृगालः बहु चतुरः आसीत्।

2. नदीजले मत्स्याः निवसन्ति स्म।

3. श्रृगालस्य मित्रं वानरः आसीत्।

4. श्रृगालः प्रतिदिनं वने भोजनाय वने इतः ततः भ्रमति।

5. वने एकः श्रृगा: प्रतिवसति स्म।

hope it help you

pleaseee mark me as brainliest

Similar questions