Hindi, asked by godsslayer9o9, 2 months ago

अर्ोब्िब्खतं - कथांशं समुब्चत क्रमेर् ब्िखत –

i. सः पुत्रं िष्टुं पदाब्तरेव प्राचित् |

ii. तब्स्मि् गृहे किि चौरः गृहाभ्यन्तरं प्रब्वष्टः |

iii. चौरः एव उच्ैः क्रोब्शतुमारभत |

iv. किि ब्िर्डिः जिः ब्वत्तम् उपार्जडतवाि् |

v. राब्त्रब्िवासं कतुां कब्ञ्चद् गृहस्थमुपागतः|

vi. एकदा तस्य पुत्रः रुग्र्ः जातः |

vii. चौरस्य पादध्वब्ििा अब्तब्थः प्रबुद्धः |

viii. ग्रामवाब्सिः वराकमब्तब्थमेव चौरं मत्वाऽभत्सडयि् |

pls tell asap i really need the answer

Answers

Answered by ay1243343
1

Answer:

aryan Hdhshbjhzhjzosjhhurschhhhhjjsi i

Similar questions