Hindi, asked by ItsAkshitaSingh0097, 1 month ago

अस्माकं देश: भारतवर्षमस्ति। भारतम् अस्माकं जन्मभूमिरस्ति, इदमेव अस्माकं कर्मभूमि : पुण्यभूमि: च वर्तते। भारतवर्षम् पुरा आर्यावर्तोऽपि कथ्यते स्म। अस्य देशस्य उत्तरस्यां दिशि शैलराजो हिमालय: वर्तते। स गिरिराजः प्रहरिवत् दृश्यते। भारतस्य दक्षिणतश्च रत्नाकरो विद्यते। अयं देश: देवानाम् अपि स्पृहणीयः अस्ति ।
क ) भारतस्य उत्तरस्यां दिशि कः वर्तते ?
1 point
कर्मभूमिः
हिमालयः
रत्नाकरः
अस्माकं देशः
ख )भारतवर्षं पुरा किं कथ्यते स्म ?
1 point
शैलराजः
गिरिराजः
पुण्यभूमिः
आर्यावर्तः
' शैलराजः हिमालय : ' अन्योः पदयोः विशेष्यपदं किम् ?
1 point
शैलराजः
हिमालयः
हिमालय
प्रहरिवत्
' सः गिरिराजः प्रहरिवत् दृ श्यते ' अत्र 'सः ' पदं कस्मै प्रयुक्तम् ?
1 point
जन्मभूमि : कृते
भारतवर्षम् कृते
कर्मभूमिः कृते
हिमालय : कृते
' देशस्य ' पदे उचित विभक्ति , वचन च चिनुतः
1 point
षष्ठी विभक्ति एकवचन
षष्ठी विभक्ति बहुवचन
प्रथमा विभक्ति एकवचन​

Answers

Answered by bhavna1974
1

Answer:

क) हिमlलय

ख) आर्यावर्त:

प्रहरिवत

भारतवर्षम

षष्ठी विभक्ति एकवचन


ItsAkshitaSingh0097: thankyou so much
Similar questions