Hindi, asked by sahidmohd932, 6 months ago

अस्माकं विद्यालय: नगरात् बहि:
अस्ति। अनेकाः छात्राः नगरात्
विद्यालयम् आगच्छन्ति। ग्रामेभ्यः
अपि छात्रा अत्र पठनाय
आगच्छन्ति।
ते शिक्षकेभ्यः
विविधविषयान् पठन्ति। केचन
छात्रा: पुस्तकालयात् पुस्तकानि
आनयन्ति। ते परिश्रमेण अध्ययनं
कुर्वन्ति। परिश्रमात् विना सफलता
न भवति. translate into hindi​

Answers

Answered by ranu78
0

Answer:

hmara vidhyaly gav ke bahr h anek bche nagar ke vidhyaly me aate h gram ke sbhi chatr yha padhne aate h shikshk kai subject pdhate h tha sbhi chatr mehnt se padhte h

Similar questions