India Languages, asked by Vritika2007, 9 months ago

अस्माकम् विद्यालय पर 10 पंक्तियाँ संस्कृत में लिखो।​

Answers

Answered by Anonymous
11

Answer:

  • Mark as brainlist

1) अस्माकं विद्यालयस्य नाम ' एबीसी विद्यालय' अस्ति।

2)एषः विद्यालयः दिल्लीनगरे अतीव विख्यातः अस्ति।

3)अस्य वातावरणम् आकर्षकम् अस्ति।

4)अस्यं भवनं सुन्दरम् अस्ति।

5)भवनस्य मध्यभागे विशालः प्रकोष्ठ: वर्तते।

6)अत्र प्रतिसप्ताहं बालसभायाः अधिवेशनं भवति, गोष्ठी-आयोजनम् अपि भवति।

7) गोष्ठी-समारोहे महत्त्वानां विषयाणां चर्चाः भवन्ति। विद्यालये विंशतिः कक्षाः सन्ति।

8)प्रवेशद्वारानन्तरमेव प्रधानाचार्य महोदयस्य, तथा उपप्रधानाचार्यस्य कक्षौ: स्तः।

9) अन्येषाम् आचार्याणाम् एक: कक्षः अस्ति।

10 विद्यालये सर्व अध्यापका; छात्रा: च अनुशासनप्रियाः सन्ति।

11)विद्यालये जनपालनस्यापि उचिता सुविधा वर्तते।

12)अत्र सर्वत्र स्वच्छता वर्तते, यत्: अस्माकं प्रधानाचार्य महोदयः स्वच्छतां प्रति ध्यानं ददाति।

13)मम विद्यालयस्य परीक्षापरिणाम: सदा श्रेष्ठः भवति।

14)विद्यालयस्य छात्रा: विविधासु क्रीडाप्रतियोगितासु अपि भागं गृहन्ति, पदकानि च प्राप्नुवति।

15)अहं विद्यालयं नित्यम् उत्साहन गच्छामि।

Answered by SɴᴏᴡʏSᴇᴄʀᴇᴛ
23

\huge\bold{\underline{\underline{\tt{\red{Answer}}}}}

1-भारत: देश: अस्‍माकं देश: अस्‍ति

2-अस्‍य भुमि: शस्‍यश्‍यामला अस्ति

3- अस्‍माकंदेश: भारतदेश: देशोअपि विशाल: देश अस्ति

4- अस्‍माकं देशे अनेका: भाषा: अस्ति

5- अस्‍योत्‍तरस्‍या शिशि हिमालयो पर्वत: वर्तते

6- अस्‍माकं देशे विविधा: संस्‍कृतय: संति

7- सागर: अस्‍य पादप्रक्षालनं करोति

8- वयं मातु: औरसा: पुत्रा: इव निवसाम:

9- अस्‍माकं देशे अनेके प्रदेशा सन्ति

10- सक्‍डटकाले वयं क्षुद्रभेदान परित्‍यत्‍य देशहित चिंतयाम:

11- अस्मिन देशे विभिन्‍नधर्मावलम्बिन: वर्तते

12- वयं भारतभुमे:पुत्रा स्‍म:

13- परंं सर्वासु संस्‍कृतिषु सादृश्‍यं वर्तते

14- भारते प्रभुतम अन्‍नं भवति

15- अस्‍माकं ह्रदये भावत्मिकी एकता विघते

16- विशालं भुमण्डल व्‍याप्‍य अयं देश: एशियामहाद्वीपस्‍य अन्‍यतम: राष्‍ट्र: सज्‍जात

17- भारतभुमि: अस्‍माकं माता अस्ति

18- जननी जन्‍मभूमिश्‍च स्‍वर्गादपि गरीयसी

19- अस्‍या: सम्‍मानं रक्षितुं वयं सदैव तत्‍परा: स्‍म:

20- भारते अनेकानि ऐतिहासिक: स्‍थलानि सति भारते गंगा: यमुना सरस्‍वति नर्मदा नघ प्रवहंति

21- वयं सदा स्‍वराष्‍ट्रस्‍य रक्षां कर्तुम उघता: स्‍याम

<marquee direction=right>

❤ᴍᴀɢɪᴄᴀʟᴘɪᴇ❤

Similar questions