India Languages, asked by mishraabhinav4456, 9 hours ago

अस्मिन् संसारे जनन्याः सर्वाधिक महत्वं वर्तते।
मातृदेवो भव', 'माता परं दैवतम्' इत्यादि
वचनैः अपिजननीगौरवं सिद्धं भवति। जननी एव
स्वसन्ततीः पालयति, पुष्यति रक्षति च। अतः
शास्त्रेषु जनन्याः स्वर्गादपि श्रेष्ठत्वम् उक्तम्।
यथा जननी सर्वेषां पूज्या मान्या च भवति तथैव
जन्मभूमिरपि मातृवत् सर्वेषां पूज्या मान्या च
वर्तते। यथा जननी दुग्धादि-दानेन स्वसन्ततीः
पालयति तथैव जन्मभूमिः शस्यादिभिः जनान्
translate in hindi​

Answers

Answered by prashantkumarcoc
2
  • इस संसार में सबसे अधिक महत्व मनुष्य का है।
  • मा व पिता देव के समान पूजनीय होते है

Similar questions