India Languages, asked by tvisha848, 5 hours ago

अस्मिन् संसारे शक्तेः महिमा सर्वत्र दृश्यते । इयं शक्तिः देवेषु, दानवेषु, मानवेषु, पशुषु, पक्षिषु, ग्रहनक्षत्रेषु च सर्वत्र वर्तते । शक्तिं विना न सिध्यति किमपि कार्यम् पश्यतु भवान्, सूर्यः आकाशे शक्त्या एव भासते तपति च, चन्द्रमाः अपि शक्त्या एव तमो निवारयति, लोकानां मनांसि आनन्दयति च शक्ति प्रभावादेव अग्निः दहति, वायुः वाति, जलं च वहति ।


Translation in hindi​

Answers

Answered by Anonymous
69

Answer:

अस्मिन संसारे शक्ति: महिमा हर जगह दिखाई देती है। यह शक्ति: देवेशु, दानवेशु, मनवेशु, पशुशु, पक्षिशु, ग्रहनक्षत्रेशु सर्वत्र हैं। शक्ति के बिना, कार्य की पूर्णता नहीं है, पश्यतु भवन, सूर्य: आकाश शक्ति और भसते ताप्ती चा, चंद्रमा: अपि शाक्त्य और तमो निवारयति, लोकाना मननसी आनंदायति च शक्ति प्रभावदेव अग्नि: दहति, वायु: वटी, जालान च वहती।

Similar questions