) अस्मद् सर्वनाम शब्दः इत्यस्य शब्दरुपाणि लिखत।
Answers
Answered by
8
Answer:
अहं आवां वयं
माम् आवां अस्मान्
मया आवाभ्याम् अस्माभिः
मह्यम् आवाभ्याम् अस्मभ्यम्
मत् आवाभ्याम् अस्मत्
मम आवयोः अस्माकम्
मयि आवयोः अस्मासु
Hope my answer helps.
Similar questions
Geography,
4 months ago
History,
4 months ago
Environmental Sciences,
9 months ago
Computer Science,
9 months ago
Math,
1 year ago
English,
1 year ago