Hindi, asked by jagdishsonu1975, 9 months ago

) अस्मद् सर्वनाम शब्दः इत्यस्य शब्दरुपाणि लिखत।​

Answers

Answered by AntaraBaranwal
8

Answer:

अहं आवां वयं

माम् आवां अस्मान्

मया आवाभ्याम् अस्माभिः

मह्यम् आवाभ्याम् अस्मभ्यम्

मत् आवाभ्याम् अस्मत्

मम आवयोः अस्माकम्

मयि आवयोः अस्मासु

Hope my answer helps.

Similar questions