Hindi, asked by ankitsoni74, 4 months ago

अस्ति मगधदेशे फ़ुल्लोत्पलनाम सरः | तत्र संकटविकटौ हन्सौ निवसतः | कम्बुग्रीवनामकः तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म | अथ एकदा धीवराः तत्र आगच्छन् | ते अकथयन् –“वयम् श्वः मत्स्यकूर्मादीन् मारिष्यामः |” एतत् श्रुत्वा कूर्मः अवदत् –“मित्रे ! किं युवाभ्यां धीवराणां वार्ता श्रुता ? अधुना किं अहम् करोमि ?” हन्सौ अवदताम् – “प्रातः यद् उचितं तत्कर्तव्यम् |” कूर्मः अवदत्- “मैवम् यद् यथा अहम् अन्यं ह्रदं गच्छामि तथा कुरुतम् |” हन्सौ अवदताम्- “आवाम् किं करवाव ?” कूर्मः अवदत्-“अहम् युवाभ्याम् सह आकाशमार्गेण अन्यत्र गन्तुं इच्छामि |” ​

Answers

Answered by preetinirmalkar
0

Answer:

What is the question ask

Similar questions