India Languages, asked by mallicksreyansu5, 10 months ago

अस्तु, पृष्टम्, कारणम् परीक्षापरिणामः, ईदृशः, मया, अतिविश्वासः, अन्यः सर्वम्
तत्र गस्त
1
भवता
अस्ति?
परीक्षाभवनत:
दिनाङः
gয় নি।
नमोनमः
अत्र कुशल
यत् प्रथमसत्रपरीक्षायो
परीक्षापरिणाम: कीदृशः
प्रथमसत्रपरीक्षाया मम ।
आशानुकूलः न अस्तिा
अस्तिा अस्य
अपि मया ज्ञातम्, मम स्वोपरि
एव आसीत् यत् अहं
तु सर्वम् एव जानामि। कदाचित् ।
स्वोपरि विश्वास: मानवाय विनाशकारी
भवति। अस्य दुष्परिणाम: 7 तु सोढः परं कोऽपि
अस्य पात्र
न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वास न करणीयः। शेष 9
कुशलम्। सर्वेभ्यः मम प्रणामा:
भवत: मित्रम्​

Answers

Answered by prajapatijigar656
1

Answer:

भवता

अस्ति?

परीक्षाभवनत:

दिनाङः

gয় নি।

नमोनमः

अत्र कुशल

यत् प्रथमसत्रपरीक्षायो

परीक्षापरिणाम: कीदृशः

प्रथमसत्रपरीक्षाया मम ।

आशानुकूलः न अस्तिा

अस्तिा अस्य

अपि मया ज्ञातम्, मम स्वोपरि

एव आसीत् यत् अहं

तु सर्वम् एव जानामि। कदाचित् ।

स्वोपरि विश्वास: मानवाय विनाशकारी

भवति। अस्य दुष्परिणाम: 7 तु सोढः परं कोऽपि

अस्य पात्र

न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वास न करणीयः। शेष 9

Similar questions