अशोकचकेकतिअराः सन्ति?
(क) पंचविंशतिः
(ख) चतुर्विंशति
(ग) षड्विंशतिः
(घ) त्रयोविंशतिः
Answers
Answered by
15
सवाल:-
अशोकचकेकतिअराः सन्ति?
(क) पंचविंशतिः
(ख) चतुर्विंशति
(ग) षड्विंशतिः
(घ) त्रयोविंशतिः
विकल्प:-
उत्तर:-
शब्दो में संस्कृत में हिंदी में
एक प्रथमः १
दो द्वितीयः २
तीन तृतीयः ३
चार चतुर्थः ४
पाँच पंचमः ५
दिया हुआ:-
(क) पंचविंशतिः❎
(ख) चतुर्विंशति❎
(ग) षड्विंशतिः❎
(घ) त्रयोविंशतिः✅
Answered by
29
Your Q answer in the attachment⬆️
Attachments:
![](https://hi-static.z-dn.net/files/d51/c7c5c52f936e617cb43c9e30dc50c75d.jpg)
Similar questions