India Languages, asked by shrisaikhanna, 5 months ago

अशुद्धानि वाक्यानि शुद्धानि कुरुत।
क. सूर्यम् नमः ।
ख. पुत्रः जनकम् सह गच्छति ।
ग. ते आपणं गमिष्यति ।
घ. मूषकः बिलस्य बहिः आगच्छति ।​

Answers

Answered by AntaraBaranwal
1

Answer:

क) सूर्याय

ख) जनकेन

ग) गमिष्यतः

घ) बिलात्

Hope my answer helps.

Answered by apoorva5308
1

Answer:

Sh.Pranab Mukherjee (1935–2020)

Explanation:

Similar questions