Social Sciences, asked by dharneswar07, 2 months ago

अतिप्राचीनकाले श्रवणम् एव प्रधानं विद्यासाधनम् आसीत् । कालक्रमेण लेखनपद्धतिः आरब्धा। इदानीम् गणकयन्वयुगम् अस्ति । गणकयन्त्रद्वारा
ध्वनियन्त्रद्वारा च आविष्कृते दर्शनश्रवणमाध्यमे इदानीं विद्यासाधने स्तः। किम् एषा प्रक्रिया मानवसमाजस्य विकास प्रदर्शयति अथवा
विकारम् इति तावत् चिन्तनीयम् । गुरोः मुखात् श्रवणं, गुरोः सन्निधानं, शिष्यस्य अवधानं, गुरुशिष्ययोः वात्सल्यं च ज्ञानसम्पादनं
पोषयति कदाचित् शिष्यस्य अनवधाने गुरुः तं सावधानं करोति स्म । गुरोः सन्निधाने शिष्यः आत्मीयतां वात्सल्यं च अनुभवति स्म ।
यन्त्रमाध्यमेन अवणे तु न सावधानतायाः बोधः । न आत्मीयानुभवः । अतः यन्त्रं श्रुत्वा ज्ञानं दुर्लभम् एव । व्यक्तित्व-निर्माणं च अपि
दुर्लभम् । गुरोः सन्निधाने शिष्यः न केवलम् ज्ञान प्राप्नोति, अपि तु सदाचारं सार्थकजीवननिर्वाहदृष्टिं च अपि बोधति । शिष्यस्य
शारीरिक-मानसिकविकासाय आवश्यकः गुरुशिष्ययोः सम्बन्धः ।
I. एकपदेन उत्तरत-
(i) अतिप्राचीनकाले प्रधानं विद्यासाधनं किम् आसीत् ? (ii) कालक्रमेण का आरब्धा?
N
II. पूर्णवाक्येन उत्तरत-
(1) गुरोः सन्निधाने शिष्यः किम् अनुभवति स्म ? (ii) किमर्थम् आवश्यकं गुरुशिष्ययोः सम्बन्धः?
III. भाषिककार्यम्-
(6) प्राप्नोति' इति क्रियायाः कर्तृपदम् किम्? (ii) 'समीपे' इति पदस्य अत्र किं पर्यायपदम् ?
(ii) 'प्रक्रिया' अस्य पदस्य विशेषणं किम्?
IV. अस्य अनुच्छेदस्य उचितं शीर्षकं लिखत ।​

Answers

Answered by Anonymous
3

Explanation:

The first Olympic Games took place in the 8th century B.C. in Olympia, Greece. ... However, the athletic tradition was resurrected about 1500 years later: The first modern Olympics were held in 1896 in Greece. 3 3. In ancient Greece, athletes didn't worry about sponsorship, protection, or fashion – they competed naked.

Answered by Anonymous
1

Explanation:

In tissue: Plants. Primary dermal tissues, called epidermis, make up the outer layer of all plant organs (e.g., stems, roots, leaves, flowers). They help deter excess water loss and invasion by insects and microorganisms. The vascular tissues are of two kinds: water-transporting xylem and food-transporting phloem.

Similar questions