History, asked by ashadevi109g1, 6 months ago

अत्र वि, उप, निर्, आ, प्रति, प्र इत्यादयः शब्दांशाः 'उपसर्गाः' इति कथ्यन्ते। एतेषाम् प्रयोग: पदानाम्
प्रारम्भे भवति। उपसर्गाणां प्रयोगेण शब्दानां प्राय: अर्थपरिवर्तनं भवति।
• अन्ये अपि उपसर्गाः सन्ति-परा, अप, सम्, अनु, अव, दुस्, दुर्, निस्, नि, अधि, अपि, सु, अभि, अति,
परि, उत्​

Answers

Answered by nainikagupta2
6

Answer:

..

Explanation:

...

Similar questions