अतिदीर्घः प्रवासोऽयं' इति कः वदति ? *
Answers
Answered by
0
¿ अतिदीर्घः प्रवासोऽयं' इति कः वदति ?
➲ अतिदीर्घः प्रवासोऽयं दारुणश्च वदति।
✎... अतिदीर्घः प्रवासोऽयं दारुणश्च। कुतूहलेनाविष्टो मातरमनयो मतो वेवितुमिच्छामि। न युक्तं च स्वीगतमनुयोक्तुम्, विशेषतस्तपोवने।
पाठस्य अन्य प्रश्नः...
¿ सा तपस्विनी केन अपराधेन कम् मन्युगभै; अक्षरैः निर्भर्त्सयति?
➲ सा तपस्विनी रामेण कृतेन अपराधेन स्वापत्यम् मन्युगर्भ: अक्षरैः निर्भर्त्सयति।
¿ रामस्य कुमारयोश्च कुटुम्बवृत्तान्तः कीदृशः?
➲ रामस्य कुमारयोश्च कुटुम्बवृत्तान्तः सर्वथा समरूपः
○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○
Similar questions
Math,
1 month ago
CBSE BOARD XII,
1 month ago
History,
1 month ago
Business Studies,
2 months ago
Chemistry,
2 months ago
Chemistry,
11 months ago
CBSE BOARD X,
11 months ago