CBSE BOARD X, asked by Warhero70701, 2 months ago

अतिदीर्घः प्रवासोऽयं' इति कः वदति ? *

Answers

Answered by shishir303
0

¿ अतिदीर्घः प्रवासोऽयं' इति कः वदति ?

➲ अतिदीर्घः प्रवासोऽयं दारुणश्च वदति।

✎...  अतिदीर्घः प्रवासोऽयं दारुणश्च। कुतूहलेनाविष्टो मातरमनयो मतो वेवितुमिच्छामि। न युक्तं च स्वीगतमनुयोक्तुम्, विशेषतस्तपोवने।

पाठस्य अन्य प्रश्नः...

¿ सा तपस्विनी केन अपराधेन कम् मन्युगभै; अक्षरैः निर्भर्त्सयति?

➲  सा तपस्विनी रामेण कृतेन अपराधेन स्वापत्यम् मन्युगर्भ: अक्षरैः निर्भर्त्सयति।

¿ रामस्य कुमारयोश्च कुटुम्बवृत्तान्तः कीदृशः?

➲ रामस्य कुमारयोश्च कुटुम्बवृत्तान्तः सर्वथा समरूपः

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions